Skip to main content

शिव परम वैष्णवं हैं?

शिवः वैष्णवं वा?
नमस्ते दोस्तों हमें इस श्लोक का गीता प्रेस अनुवाद मानिए नहीं है वो गलत है हमारे श्रेष्ठ पर भगवान शिव को वैश्णव बोल रहे हैं।
निम्नगानां यथा गंगा देवानामच्युतो यथा ⁠। वैष्णवानां यथा शम्भुः पुराणानामिदं तथा ⁠।⁠।⁠१६॥
 निम्नगानां गंगा:- नितरां मग्नः नि मस्म क्त इति धातोः नि समीपार्थे विष्णु पादग्ं नदी भेदं प्रयुक्तं खारुपान्तरे आपस् सनिधे रसोदकं भवति तद प्रकृतिरूपस्ते विष्णोः परं प्रकृतिः तेन पदेन जायते तद्जलानां संबधे गंगा इति च षष्ठी शेषं वदति विशेष्टे तद जलानां गङ्गा इति संबन्धः भवः प्रयुक्तः तस्याः परम प्रकृतिः संबन्धः अत्र प्रतितः
यथा अव्यय रूपे प्रकार भेदे यद् + प्रकारे थाल्  येन प्रकारेणेत्यर्थे इति च शब्दः लिङ्गानुसानं तस्मात् अत्र गोचरत्वे कवेलं प्रकार भेदं विद्यते।
तैत्तिरीयोपनिषदे आपस् सन्धिः वायुः संधानम् प्रथमः यदा आकाशः भूते आपस् तत्व सन्धिः भवति अन्तरं वायुः प्राणः तत्व संधानम् भवति तदेव कारणेन महत् अहंकार तत्वेरपि गुणाद्भूतं भवति। तद् आप प्रकृतिः गङ्गा इति संबन्धः भवः प्रोक्तं।
देवानाम् अच्युतं देवानाम् सन्निकर्षः संबन्धः अच्युतं इति उच्यते। यथा नारायणस्य 
अच्युतः प्रथितः प्राण” तदेव व्याख्यते  अच्युत स्थिरत्वे प्राणो वा बलं इति रूप संज्ञके देवभ्यो प्राणं ददति स हरिः इत्यार्थ शिवागमेषु रूद्रो वै प्राणस्तथा शिव च बीजम्  योनिर्जार्नाधनः इति अर्थे अपि विष्णु एव परमं प्रकृतिः द्वितीय भाष्ये शिवम् अच्युतं इति श्रुतेः सा नारायणस्यापि प्राणः इत्येव अर्थः प्रतिपादिताः।
वैष्णवानां शम्भुः। विष् व्यापनेन इति पुरूषः संयोगवतेति पुरूष भेदं तद प्रकृतिः स्त्रीतत्वे विश्वे पुरूषो यो व्याप्तः स पुरुषः एव विष्णुः तस्य भवः वैश्णवः यथान्तरं तस्य मुलः शिवम् एव यथा लिङ्गपुराणे

अलिङ्गो लिङ्गमूलं तु अव्यक्तं लिङ्गमुच्यते ⁠। अलिङ्गः शिव इत्युक्तो लिङ्गं शैवमिति स्मृतम् ⁠।⁠।⁠ १॥
अलिङ्गत्वं एव लिङ्ग मूलं तत्व्याख्ये अव्यक्तं लिङ्गं इति उच्यते रूपत्वं प्रकृतिः इति उच्यते तदापि लिङ्गं परमं प्रकृतिः शिवाद्भूतं इति प्रोक्तं
यथा कुर्म पुराणे अपि उक्तं।
अव्यक्तादभवत् कालः प्रधानं पुरुषः परः ⁠। तेभ्यः सर्वमिदं जातं तस्माद् ब्रह्ममयं जगत् ⁠।⁠।⁠ १ ⁠।⁠। 
अव्यक्तं कारणो एव काल पुरूषः प्रधानं जायमानो भवति तेनेव सर्वमिदं जातं तस्मात् ब्रह्ममयं शिवः मयं जगत् इति यथा एको रुद्रो इत्यादयः श्रृतिषु सः एक एव ब्रह्मः इति दत्तं। शिव आगमे त्रयाणां लिङ्गं रूपं प्रोक्तं अलिङ्ग लिङ्ग तलिङ्ग इदं कुर्म पुराणे अपि उक्तं। तस्मात्कारणे काल पुरूष संयोगेन शिवः वै वैशिष्ट्यं वर्तते सः एव वैष्णवः इति षष्ठी संबन्धं प्रयुक्तः पुराणानां भागवतः इति अर्थे काल पुरूषः विख्यातः भावेस्मिन इदं भागवत पुराणस्य षष्ठी संबन्धः प्रोक्तं। कुर्म पुराणे
अलिङ्गमेकमव्यक्तं लिङ्गं ब्रह्मेति निश्चितम् ⁠। स्वयंज्योतिः परं तत्त्वं परे व्योम्नि व्यवस्थितम् ⁠।⁠।⁠ १ ⁠।⁠। अव्यक्तं कारणं यत्तदक्षरं परमं पदम् ⁠। निर्गुणं शुद्धविज्ञानं तद् वै पश्यन्ति सूरयः ⁠।⁠।⁠ २ ⁠।⁠। तन्निष्ठाः शान्तसंकल्पा नित्यं तद्भावभाविताः ⁠। पश्यन्ति तत् परं ब्रह्म यत्तल्लिङ्गमिति श्रुतिः ⁠।⁠।⁠ ३ ⁠।⁠।
अव्यक्तं कारणं यत्तदक्षरं परमं पदम् यद्भवति तदेव पश्यति यत् सूरयः तदेव पदं निर्गुणं शुद्ध विज्ञान पदं अपि अस्ति इति न्यायः प्रतिपादिताः यदेवं वेदे तल्लिङ्गं हेतुः कारणं इति प्रोक्तं। येन वचनेषु शिवः परम वैष्णवं इति सिध्येत् किम्? मया इदं भाष्यं एव असत्यं इति भासते।

Comments

Popular posts from this blog

आदि शंकराचार्य नारी नरक का द्वार किस संदर्भ में कहा हैं?

कुछ लोग जगद्गुरू आदि शंकराचार्य जी पर अक्षेप करते हैं उन्होंने नारि को नरक का द्वार कहा हैं वास्तव में नारी को उन्होंने नारी को नरक के द्वार नहीं कहते परन्तु यहां इसके अर्थ नारी नहीं माया करके होता हैं इनके प्रमाण शास्त्रों में भी बताया गया हैं अब विश्लेषण निचे दिया हैं इसके प्रकरण कर्म संन्यास में रत मनुष्यों के लिए यहां नारी के अर्थ स्त्री नहीं होता हैं उचित रूप में ये माया के लिए प्रयुक्त होता हैं नीचे प्रमाण के साथ बताया गया हैं संसार ह्रुत्कस्तु निजात्म बोध : |   को मोक्ष हेतु: प्रथित: स एव ||   द्वारं किमेक नरकस्य नारी |   का सर्वदा प्राणभृतामहींसा ।।3।। मणि रत्न माला शिष्य - हमें संसार से परे कौन ले जाता है? गुरु - स्वयं की प्राप्ति एक ही जो हमें संसार से परे ले जाती है और व्यक्ति को तब संसार से अलग हो जाता है। यानी आत्म बोध। शिष्य - मोक्ष का मूल कारण क्या है? गुरु- प्रसिद्ध आत्म बोध या आत्म अहसास है। शिष्य - नरक का द्वार क्या है? गुरु - महिला नरक का द्वार है। शिष्य - मोक्ष के साथ हमें क्या सुविधाएं हैं? गुरु - अहिंसा (अहिंसा)। अपके प्रश्न का उत्तर देने से पहले हमें

क्या मुर्ति पूजा वेद विरुद्ध है

आज कल आर्य समाजी मुल्ले ईसाई मुर्ति पूजा वेद विरुद्ध बोलते हैं इनके एक श्लोक न तस्य प्रतिमा अस्ति ये आधा श्लोक हैं इसके सही अर्थ इस प्रकार हैं दयानंद जी संस्कृत कोई ज्ञान नहीं था ईसाई प्रभावित होकर विरोध किया था इन पर विश्वास न करें।  न तस्य प्रतिमा अस्ति यस्य नाम महाद्यश:। हिरण्यगर्भऽ इत्येष मा मा हिंन्सिदितेषा यस्मान्न जातऽ इतेषः।। यजुर्वेद ३२.३  स्वयम्भु ब्रह्म ऋषि:  मन्त्रदेवता हिरण्यगर्भ: (विष्णु , नारायण,) परमात्मा देवता  भावार्थ: न तस्य गायत्री द्विपदा तस्य पुरुषस्य ( महा नारायणस्य) किञ्चद्वस्तु प्रतिमा प्रतिमानमुपनां नास्ति यस्य नाम एव प्रसिद्धं महाद्यशः अस्य प्रमाणं वेदस्य हिरण्यगर्भ ऽइत्येष मा मा हिंन्सिदितेष यस्मिान्न जातऽइतेषः इत्यादयः श्रुतिषु प्रतिपादितः इति अस्य यर्जुवेदमन्त्रस्य  अर्थः भवति।   न तस्य पुरुषस्य (महा नारायणस्य) प्रतिमा प्रतिमानं भूतं किञ्चिद्विद्यते - उवट भाष्य न तस्य पुरुषस्य ( महानारायणस्य) किञ्चद्वस्तु प्रतिमा प्रतिमानमुपनां नास्ति - महीधर भाष्य यस्य नाम एव प्रसिद्धम् महाद्यश तस्य नाम इति महानारयण उपनिषदे अपि प्रतिपादिताः  हिंदी अनुवाद: उस महा

धर्म की परिभाषा

हम सब के मन में एक विचार उत्पन्न होता हैं धर्म क्या हैं इनके लक्षण या परिभाषा क्या हैं। इस संसार में धर्म का समादेश करने केलिए होता हैं लक्ष्य एवं लक्षण सिद्ध होता हैं लक्षण धर्म के आचरण करने के नियम हैं जैसे ये रेल गाड़ी को चलाने केलिए पटरी नियम के रूप कार्य करते उसी प्रकार धर्मीक ग्रन्थों में धर्मा अनुष्ठान   नियम दिया हैं  इसके विषय में वेद पुराण स्मृति तथा वैशेषिक सुत्र में इस प्रकार प्रतिपादित किया गया हैं। वेद ,पुराण, वैशेषिक  एवं स्मृतियों में धर्म के बारे क्या कहा हैं १) या हि चोदना धर्मस्य लक्षणं सा स्वविषये नियुञ्जानैव पुरूषमवबोध्यति ब्रह्म चोदन तु पुरुषं अवबोधयतैव केवलं अववोधस्य चोदनाजन्यत्वात् न पुरूषोऽवबोधे नियुज्यते यथा अक्षार्थसंनिकर्षेण अर्थावबोधे तद्वत्  (ब्रह्म सुत्र ) यहां पर धर्म जिज्ञासा और ब्रह्म जिज्ञासा में भिन्नता   अवश्य होता हैं धर्म तु कर्मना पष्ठी कहा है अर्थात इस कार्य जगत हमें वेद के पूरक  वचन के अनुसार धर्म के कार्य अवश्य करें  लेकिन ब्रह्म को केवल जानना होता हैं उसके साक्षात्कार से ब्रह्म का चोदन (समादेश) सिद्ध  होता है ( अर्थात श्रृति प्रमाण के प्र