Skip to main content

शिव परम वैष्णवं हैं?

शिवः वैष्णवं वा?
नमस्ते दोस्तों हमें इस श्लोक का गीता प्रेस अनुवाद मानिए नहीं है वो गलत है हमारे श्रेष्ठ पर भगवान शिव को वैश्णव बोल रहे हैं।
निम्नगानां यथा गंगा देवानामच्युतो यथा ⁠। वैष्णवानां यथा शम्भुः पुराणानामिदं तथा ⁠।⁠।⁠१६॥
 निम्नगानां गंगा:- नितरां मग्नः नि मस्म क्त इति धातोः नि समीपार्थे विष्णु पादग्ं नदी भेदं प्रयुक्तं खारुपान्तरे आपस् सनिधे रसोदकं भवति तद प्रकृतिरूपस्ते विष्णोः परं प्रकृतिः तेन पदेन जायते तद्जलानां संबधे गंगा इति च षष्ठी शेषं वदति विशेष्टे तद जलानां गङ्गा इति संबन्धः भवः प्रयुक्तः तस्याः परम प्रकृतिः संबन्धः अत्र प्रतितः
यथा अव्यय रूपे प्रकार भेदे यद् + प्रकारे थाल्  येन प्रकारेणेत्यर्थे इति च शब्दः लिङ्गानुसानं तस्मात् अत्र गोचरत्वे कवेलं प्रकार भेदं विद्यते।
तैत्तिरीयोपनिषदे आपस् सन्धिः वायुः संधानम् प्रथमः यदा आकाशः भूते आपस् तत्व सन्धिः भवति अन्तरं वायुः प्राणः तत्व संधानम् भवति तदेव कारणेन महत् अहंकार तत्वेरपि गुणाद्भूतं भवति। तद् आप प्रकृतिः गङ्गा इति संबन्धः भवः प्रोक्तं।
देवानाम् अच्युतं देवानाम् सन्निकर्षः संबन्धः अच्युतं इति उच्यते। यथा नारायणस्य 
अच्युतः प्रथितः प्राण” तदेव व्याख्यते  अच्युत स्थिरत्वे प्राणो वा बलं इति रूप संज्ञके देवभ्यो प्राणं ददति स हरिः इत्यार्थ शिवागमेषु रूद्रो वै प्राणस्तथा शिव च बीजम्  योनिर्जार्नाधनः इति अर्थे अपि विष्णु एव परमं प्रकृतिः द्वितीय भाष्ये शिवम् अच्युतं इति श्रुतेः सा नारायणस्यापि प्राणः इत्येव अर्थः प्रतिपादिताः।
वैष्णवानां शम्भुः। विष् व्यापनेन इति पुरूषः संयोगवतेति पुरूष भेदं तद प्रकृतिः स्त्रीतत्वे विश्वे पुरूषो यो व्याप्तः स पुरुषः एव विष्णुः तस्य भवः वैश्णवः यथान्तरं तस्य मुलः शिवम् एव यथा लिङ्गपुराणे

अलिङ्गो लिङ्गमूलं तु अव्यक्तं लिङ्गमुच्यते ⁠। अलिङ्गः शिव इत्युक्तो लिङ्गं शैवमिति स्मृतम् ⁠।⁠।⁠ १॥
अलिङ्गत्वं एव लिङ्ग मूलं तत्व्याख्ये अव्यक्तं लिङ्गं इति उच्यते रूपत्वं प्रकृतिः इति उच्यते तदापि लिङ्गं परमं प्रकृतिः शिवाद्भूतं इति प्रोक्तं
यथा कुर्म पुराणे अपि उक्तं।
अव्यक्तादभवत् कालः प्रधानं पुरुषः परः ⁠। तेभ्यः सर्वमिदं जातं तस्माद् ब्रह्ममयं जगत् ⁠।⁠।⁠ १ ⁠।⁠। 
अव्यक्तं कारणो एव काल पुरूषः प्रधानं जायमानो भवति तेनेव सर्वमिदं जातं तस्मात् ब्रह्ममयं शिवः मयं जगत् इति यथा एको रुद्रो इत्यादयः श्रृतिषु सः एक एव ब्रह्मः इति दत्तं। शिव आगमे त्रयाणां लिङ्गं रूपं प्रोक्तं अलिङ्ग लिङ्ग तलिङ्ग इदं कुर्म पुराणे अपि उक्तं। तस्मात्कारणे काल पुरूष संयोगेन शिवः वै वैशिष्ट्यं वर्तते सः एव वैष्णवः इति षष्ठी संबन्धं प्रयुक्तः पुराणानां भागवतः इति अर्थे काल पुरूषः विख्यातः भावेस्मिन इदं भागवत पुराणस्य षष्ठी संबन्धः प्रोक्तं। कुर्म पुराणे
अलिङ्गमेकमव्यक्तं लिङ्गं ब्रह्मेति निश्चितम् ⁠। स्वयंज्योतिः परं तत्त्वं परे व्योम्नि व्यवस्थितम् ⁠।⁠।⁠ १ ⁠।⁠। अव्यक्तं कारणं यत्तदक्षरं परमं पदम् ⁠। निर्गुणं शुद्धविज्ञानं तद् वै पश्यन्ति सूरयः ⁠।⁠।⁠ २ ⁠।⁠। तन्निष्ठाः शान्तसंकल्पा नित्यं तद्भावभाविताः ⁠। पश्यन्ति तत् परं ब्रह्म यत्तल्लिङ्गमिति श्रुतिः ⁠।⁠।⁠ ३ ⁠।⁠।
अव्यक्तं कारणं यत्तदक्षरं परमं पदम् यद्भवति तदेव पश्यति यत् सूरयः तदेव पदं निर्गुणं शुद्ध विज्ञान पदं अपि अस्ति इति न्यायः प्रतिपादिताः यदेवं वेदे तल्लिङ्गं हेतुः कारणं इति प्रोक्तं। येन वचनेषु शिवः परम वैष्णवं इति सिध्येत् किम्? मया इदं भाष्यं एव असत्यं इति भासते।

Comments

Popular posts from this blog

आदि शंकराचार्य नारी नरक का द्वार किस संदर्भ में कहा हैं?

कुछ लोग जगद्गुरू आदि शंकराचार्य जी पर अक्षेप करते हैं उन्होंने नारि को नरक का द्वार कहा हैं वास्तव में नारी को उन्होंने नारी को नरक के द्वार नहीं कहते परन्तु यहां इसके अर्...

महीधर और उवट सही भाष्य के विष्लेषन

यजुर्वेद २३/१९ महीधर और उवट कभी वेद के  ग़लत प्रचार नहीं कीये थे बिना  संस्कृत के ज्ञान के बिना अर्थ करना असंभव है आर्य समाजी एवं विधर्मी बिना संस्कृत ज्ञान गलत प्रचार इनके उद्देश्य मूर्ति पुजा खण्डन और हिन्दू धर्म को तोडना हैं इनके बात पर ध्यान न दें। देखिए सही भाष्य क्या हैं गणानां त्वा गणपतिं ँ हवामहे प्रियानां त्वा प्रियापतिं ँ हवामहे निधिनां त्वा निधिपतिं हवामहे वसो मम अहमाजानि गर्भधाम त्वाजासि गर्भधम् यजुर्वेदः 23/19 भाष्यः अश्व अग्निर्वा अश्वः (शत°ब्रा° ३:६:२५) शक्ति अभिमानी गतं जातवेदस ( इहैवायमितरो जातवेदा देवेभ्यो हव्यंवहतु परजानन ऋग्वेद १०/२६) परब्रह्मण तन्स्त्रीनां मध्ये अश्वो यत् ईश्वरो वा अश्वा( शत°ब्रा°२३:३:३:५) सः एवं प्रजापति रुपेण प्रजापतिः हवामहे प्रजा पालकः वै देवम् जातवेदसो अग्ने तान सर्वे पितृभ्यां मध्ये प्रथम यज्ञकार्यार्थम् गणनां गणनायकम् स गणपतिं सर्वे  देवेभ्यो मध्ये  आह्वायामि इति श्रुतेः। प्रियपतिम्  सः गणपतिं निधिनां (गणनां प्रियाणां निधिनामतिं का°श्रौ° २०:६:१४) सर्वाः पत्न्यः पान्नेजानहस्ता एव प्राणशोधनात् तद जातवेदो प्रतिबिम्बं...

धर्म की परिभाषा

हम सब के मन में एक विचार उत्पन्न होता हैं धर्म क्या हैं इनके लक्षण या परिभाषा क्या हैं। इस संसार में धर्म का समादेश करने केलिए होता हैं लक्ष्य एवं लक्षण सिद्ध होता हैं लक्ष...