Skip to main content

Posts

Showing posts from June, 2019

Exposing sakshi apologetics

Exposing sakshi apologetics I am exposing Mr Jerry Thomas of sakshi apologetics claimed false things in Veda he had mentioned thus Rig Veda 10:16:1-2 reads (translation by Wendy Doniger): “Do not burn him entirely, Agni, or engulf him in your flames. Do not consume his skin or flesh. When you have cooked him perfectly, o knower of creatures, only then send him forth to the fathers. When you cook him perfectly, o knower of creatures, then give him over to the fathers. When he goes on to the path that leads away the breath of life, then he will be led by the will of the gods.” Here we are. Agni, one of the deities, cooking dead bodies for consumption. Now you decide who should be called as the savage. The fool Jerry Thomas (sakshi apologetics ) has made his false claims on god Agni that he was cooking dead body for consumption I think he might have taken this from his hybrid bible King II 6 -28 -29 or from translation done by Vaticans  please find your vicious  Bible words below 

ಆರ್ಯ ಸಮಾಜ ಖಂಡನೆ ಪೂಜೆ ವೇದ ವಿರುದ್ಧವೇ ?

ಮೂರ್ತಿ ಪೂಜೆ ವೇದ ವಿರುದ್ಧವೇ ? ಇವತ್ತಿಗೆ  ಮೂರ್ತಿ ಪೂಜೆಯ  ವಿರೋಧಿಗಳಾದ ಆರ್ಯ ಸಮಾಜಿಗಳಾಗಿರ ಬಹುದು ಅಥವಾ ಜಾಕೀರ್ ನಾಯಕರೆ ಆಗಿರಬಹುದು ಇವರಿಗೆ ಸಿಗುವ ಮಂತ್ರ ನ ತಸ್ಯ ಪ್ರತಿಮಾ ಆಸ್ತಿ ಯಸ್ಯ ನಾಮ ಮಹಾದ್ಯೆಶಃ ಹಿರಣ್ಯಗರ್ಭऽಇತ್ಯೇಷ ಮಾ ಮಾ ಹಿಂನ್ಸಿದಿತೇಷಾ ಯ್ಸಮಾನ್ನ ಜಾತऽಇತೇಷಃ  ಯರ್ಜವೇದ  ೩೨:೩  ಮಂತ್ರದೇವತಾ : ಹಿರಣ್ಯ ಗರ್ಭ (ವಿಷ್ಣು ಪರಮಾತ್ಮ ದೇವತಾ ಋಷಿ : ಸ್ವಯಂಭೂ ಬ್ರಹ್ಮ ಭಷ್ಯಾ:  ನ  ತಸ್ಯ ಗಾಯತ್ರಿ  ದ್ವೀಪದಾ  ತಸ್ಯ ಪುರುಷಸ್ಯ ಮಹಾನಾರಾಯಣಸ್ಯ ಕಿಂಚಿದ್ವಾಸ್ತು    ಪ್ರತಿಮಾ ಪ್ರತಿಮಾನ್ ಉಪಮನಾಂ ನಾಸ್ತಿ  ಏಷ್ಯ  ನಾಮ ಏವ  ಪ್ರಸಿದ್ಧಃ ಮಹಾದ್ಯೆಶಃ ಅಸ್ಯ ಪ್ರಮಾಣಂ  ವೇದಸ್ಯ  ಹಿರಣ್ಯಗರ್ಭऽಇತ್ಯೇಷ ಮಾ ಮಾ ಹಿಂನ್ಸಿದಿತೇಷಾ ಯ್ಸಮಾನ್ನ ಜಾತऽಇತೇಷಃ ಇತ್ಯಾದಿ ಶೃತಿಷು ಪ್ರತಿಪಾದಿತಃ  ಇತಿ  ಅಸ್ಯ  ಯಜುರ್ವೇದ  ಮಂತ್ರಸ್ಯ  ಅರ್ಥಃ ಭವತಿ ಉವಟ ಭಾಷ್ಯ : ನ ತಸ್ಯ  ಪುರುಷಸ್ಯ ಮಹಾನಾರಾಯಣಸ್ಯ  ಪ್ರತಿಮಾ ಪ್ರತಿಮಾನಂ ಭೂತಂ  ಕಿಂಚಿದ್ವೀದ್ಯತೆ   ಮಹಿಧರ ಭಾಷ್ಯ: ನ ತಸ್ಯ  ಪುರುಷಸ್ಯ ಮಹಾನಾರಾಯಣಸ್ಯ ಕಿಂಚಿದ್ವಾಸ್ತು ಪ್ರತಿಮಾ ಪ್ರತಿಮಾನ ಉಪಮನಾಂ ನಾಸ್ತಿ ಕನ್ನಡ ಅನುವಾದ: ಮಹಾ ನಾರಾಯಣ ಪುರುಷರಿಗೆ ಸಮಾನವಾದವರು ಯಾರು ಇಲ್ಲಾ.ಅಂದರೆ,  ಸಮೀಕರಣಗೊಳಿಸಲು ಯಾರೂ ಇಲ್ಲಾ  ಅವರ ಹೆಸರು ಮಹ ಯಶಸ್ಸನ್ನು ನೀಡುವಂತಹದಾಗಿರುತ್ತದೆ.  ಅದರಲ್ಲಿ ವೇದಗಳೆ ಪ್ರಮಾಣ  ಹಿರಣ್ಯಗರ್ಭ  ऽಇತೇಶ  ಮಾ ಮಾ ಹಿಂನ್ಸಿದಿತೇಷಾ ಯ್ಸಮಾನ್ನ

Dayanand Yajurved commentary review

Dayanand Yajurved commentary review मुख॒ँ सद॑स्य॒ शिर॒ इत्सते॑ न जि॒ह्वा पवित्र॑म॒श्विना॒सन्।  सर॑स्वती । चप्यं॒ न पा॒युर्भि॒षग॑स्य वालो॑ व॒स्तिनं शेपो॒ हर॑सा तर॒स्वी यजुर्वेद १९:८८ सायण ,उवट एवं महीधर भाष्य: अन्येन्द्रस्य सत् वैतसः पात्रविशेषः अन्तलोपश्छान्दसः मुखंम्भूत् तथा च श्रुतिः-मुख ँ सतं जिह्वा पवित्रं चप्यं पायुर्बस्तिर्वालः (श° १२:९:१:३) इति सतेन इत् तेन पात्रेणैव अस्य शिरोऽभूत् पवित्रं जिह्वा चाभवत्। अश्विना अश्वनौ सरस्वतो च आसन् अस्य अस्येऽभवन चप्यं न पिष्टपात्रं च चप्यं पिष्ट पात्रम् इति तैत्तिरीय ब्राह्मण भाष्ये सायणः पायुरिन्द्रिय अभवत् वालः सुरागलनवस्त्रम् अस्येन्द्रस्य भिषग्वैद्यो वस्तिर्गुदा शेफो लिङ्गं चाभूत वालेन एतत्त्रयं जातमिति यावत् किदृशः? हरसा वीर्यैण वा प्राणेन तरस्वी वेगवान् इति। शातपथी श्रृतिस्तु हृदयमेवास्यैन्द्र पुरोडाशः। यकृतं सावित्रः क्लोमा मतस्तेन एवास्याश्वत्थं च पात्रमौदुम्बरं च पित्तं नैयग्रोधमान्त्राणि स्थुलो गुदा उपशायानि श्येनपत्रे प्लीहासन्दी नाभिः कुम्भो वनिष्ठुः प्लाशिः शतातृण्णा तद्यते सा वितृण्णा भवति तस्मात् प्लाशिर्बहुधा विकृतो मुखं

दयानंद यजुर्वेद भाष्य समीक्षण

यजुर्वेद भाष्य १९:८८ आर्य समाजी दयानंद जी के अश्लील भाष्य के खण्डण आर्य समाजी परिछिन्न नास्तिक होते हैं दयानंद जी संस्कृत के ज्ञान नहीं था इसके संस्कृत और हिन्दी में खण्डण किया हैं मुख॒ँ सद॑स्य॒ शिर॒ इत्सते॑ न जि॒ह्वा पवित्र॑म॒श्विना॒सन्।  सर॑स्वती । चप्यं॒ न पा॒युर्भि॒षग॑स्य वालो॑ व॒स्तिनं शेपो॒ हर॑सा तर॒स्वी यजुर्वेद १९:८८ सायण ,उवट एवं महीधर भाष्य: अन्येन्द्रस्य सत् वैतसः पात्रविशेषः अन्तलोपश्छान्दसः मुखंम्भूत् तथा च श्रुतिः-मुख ँ सतं जिह्वा पवित्रं चप्यं पायुर्बस्तिर्वालः (श° १२:९:१:३) इति सतेन इत् तेन पात्रेणैव अस्य शिरोऽभूत् पवित्रं जिह्वा चाभवत्। अश्विना अश्वनौ सरस्वतो च आसन् अस्य अस्येऽभवन चप्यं न पिष्टपात्रं च चप्यं पिष्ट पात्रम् इति तैत्तिरीय ब्राह्मण भाष्ये सायणः पायुरिन्द्रिय अभवत् वालः सुरागलनवस्त्रम् अस्येन्द्रस्य भिषग्वैद्यो वस्तिर्गुदा शेफो लिङ्गं चाभूत वालेन एतत्त्रयं जातमिति यावत् किदृशः? हरसा वीर्यैण वा प्राणेन तरस्वी वेगवान् इति। शातपथी श्रृतिस्तु हृदयमेवास्यैन्द्र पुरोडाशः। यकृतं सावित्रः क्लोमा मतस्तेन एवास्याश्वत्थं च पात्रमौदुम्बरं च पित्तं नैयग्रोधमान्त्र