Skip to main content

शिव भगवान क्या ब्रह्मांड नाश नहीं कर सकते?

महाभारत तथा वेद से प्रमाण 
 हन्त्वयाः शत्रवः सर्वे युष्माकमिति मे मतिः।
न त्वेक उत्सहे हन्तुं बलस्था हि सुरद्विषः ॥६॥
भाष्यः हन्त्वयाः इति विशेषण प्रयोगत्मके शत्रवः इति मध्ये तद्धितांत प्रत्ययागते सर्वे च शत्रवः हन्तुं अर्हः इति च प्रोक्तं तान् हन्तुं युष्माकम् एकत्रितो भूत्वा हन्त्वयाः शत्रवः इति च मे मतिः तत्प्रयोगेन शिव परमात्मनः विचारः प्रतिपादिताः
न त्वेक उत्सहे अहं एकमेव तत्कार्याः हन्त्वयाः न इच्छामि ते बलस्था हि इत्भावे हि इत्येवं निपातः प्रयोगेण ते शत्रवः सुरद्विषः बलवान् एव अस्ति तस्मात् युष्माभिः सर्वे एकतो भूत्वा युद्धं कुर्वन् इति शिवास्तु विचारः प्रतिपादिताः।


 २) ते युयं संहतः सर्वे मदीयेनार्धतेजसा ।
जयध्वं युद्धि ताञ्शत्रून् संहता हि महाबलाः
॥७॥
भाष्यःयुयं इति युष्मदांतकम् अनेकादयः देव शरीराणि संहतः सं + हन+ त्त्कः इति रूपत्वे दृढसन्धिर्भुत्वा मम अर्धं तेजास्द्योगे जयध्वं युद्धि तान् शत्रून् संहता हि च निपतौ सर्वे मिलित्वा तान् हन्तुं शक्नूवन्ति इति तस्मात् ते महाबलाः असुरान् हन्यन्ताम इति अर्थः प्रतिपादिताः

३) अस्तेजोबलं यावत् तावद्द्विगुणमाहवे 
तेषामिति हि मन्यमो द्दष्टेतेजोबला हि ते।
भाष्यः - अस्माकं तेजो बलं युद्धे यावत् भवति तस्यापि द्विगुणयुक्तं तेषां असुरान् बलं अस्ति मे तद यावत् द्रष्टुं वयः तस्माद्देवं वयं मान्यते इति अर्थः प्रतिपादिताः।

४) वन्ध्यास्ते सर्वतः पापा ये युष्मास्वपराधिनः ।
मम तेजोबलार्धेन सर्वान् निध्नत शात्रवान् ॥४॥

भाष्य:- सर्वे पापेभ्यः असुराः वध्य योग्यमेव तानेव युष्माभिःअपराधिनः तद्कर्णेभ्यः तस्माद् मम अर्धं तेजोबलार्धेन सर्वान् शात्रवान् हन्ये इत्यर्थः भवति।

५) बिभुर्त भवतोऽर्धेतु न शाक्ष्यामो महेश्वर।
सर्वेषां नो बलार्धेन त्वमेव जहि शात्रवान्॥

वयं सर्वे भवतः अर्धं तेजोबलं धारयितुं न शाक्ष्यामो महेश्वरः तस्माद् नो सर्वेषां बालार्धेन त्वमेव सर्वं च शात्रवान्विनाशाये इति प्रतितः भवति।

६) यदि शक्तिर्न वः काचिद् बिभर्तुे मामकं बलम् अहमेतान् हनिष्यामि युष्मत्तेजोऽर्धंबृंहितः 
यदा नो चेद्वयं मम अर्धं बलोतेजं धरितुं न शक्यते अहमेव अस्माभिः च अर्धं बलं धारित्वा हनिष्यामि इति च प्रोक्तं

७) ततस्तथेति देवेशस्तैरूको राजसत्तम।
अर्धमादाय सर्वैषां तेजसाभ्यधिकोऽवत् ॥
तदन्तरं तेषां देवानाम् अर्धं शक्ति संपाद्य सः शिव तेने कल्पनद्विपरितं अधिकं शक्तिमान् तेजोवान् च बभुव ॥
८) स तु देवो बलेनासीत् सर्वेभ्यो बलवत्तरः। 
महादेव इति ख्यातस्ततः प्रभृति शंकर: ॥
भाष्य: स शिवः सर्वेभ्यो देवोभ्यो बलेना उदृतः बलवत्तरः तस्मात्कारणेन तस्य शंकरस्य महादेवः इति नामः ख्यातस्ततः अभवत् इति अर्थः प्रतिपादिताः।
सोऽवर्धत स महानभवत्स महादेवोऽभवत् अथर्ववेद १५:१

सो व्रातः अवर्धत सः महान् भवत्स स महादेवः अभवत् इति अर्थः वेदरपि प्रतिपादिताः।

महाभारते अन्य प्रमाणं
श्री वसुदेव उवाच
योगिनामपि यो योगी करणाना च कारणम् 
यतो लोकाः संभवन्ति न भवन्ति यतःपुनः ॥३१॥
भाष्यः सः शिवः एव योगिनामपि योगी कारणाना च कारणम् तेषामेव यतोः लोकाः उत्पन्नः भवति पुनः नश्यति इति अर्थः प्रतिपादिताः तस्मात् प्रलय विनाशञ्च कारणं शिवः एव इति अर्थः प्रतिपादिताः 
ब्रह्मचारी लोकचारी सर्वचारी विचारवित् ।
ईशान: ईश्वरःकालो निशाचारी पिनाकवान ॥७४॥
भाष्य: ब्रह्मचारी रूपात्मकं लोकचारी रूपात्मकं सर्वचारी रूपात्मकं विचार वित्योगे बुद्धे तद्विचारयतुं योग्यं स ईश्वरः ईशान: कालो प्रलयरूपो निशाचारी स शिवःपिनाकवान् अस्ति इत्यर्थः

 यजुर्वेद प्रमाण: रूद्रं
व्रातेभ्यो व्रातपतिभ्यश्च वो नमो १६:२५
व्राते विशिष्टात्मकं आक्रमणप्रदं समुहं तस्य अधिपतिरेव व्रातपतिः तद्व्रातपतिरूपं स रूद्रं नमः इति अर्थ प्रतिपादितः तदेव प्रमाणं भवति।
इससे ये सिद्ध होता है कि शिव भगवान ही ब्रह्म है और सृष्टि स्थिति लय वहीं कर सकते हैं?
धन्यवाद

हर हर महादेव 🙏
  

Comments

Popular posts from this blog

आदि शंकराचार्य नारी नरक का द्वार किस संदर्भ में कहा हैं?

कुछ लोग जगद्गुरू आदि शंकराचार्य जी पर अक्षेप करते हैं उन्होंने नारि को नरक का द्वार कहा हैं वास्तव में नारी को उन्होंने नारी को नरक के द्वार नहीं कहते परन्तु यहां इसके अर्थ नारी नहीं माया करके होता हैं इनके प्रमाण शास्त्रों में भी बताया गया हैं अब विश्लेषण निचे दिया हैं इसके प्रकरण कर्म संन्यास में रत मनुष्यों के लिए यहां नारी के अर्थ स्त्री नहीं होता हैं उचित रूप में ये माया के लिए प्रयुक्त होता हैं नीचे प्रमाण के साथ बताया गया हैं संसार ह्रुत्कस्तु निजात्म बोध : |   को मोक्ष हेतु: प्रथित: स एव ||   द्वारं किमेक नरकस्य नारी |   का सर्वदा प्राणभृतामहींसा ।।3।। मणि रत्न माला शिष्य - हमें संसार से परे कौन ले जाता है? गुरु - स्वयं की प्राप्ति एक ही जो हमें संसार से परे ले जाती है और व्यक्ति को तब संसार से अलग हो जाता है। यानी आत्म बोध। शिष्य - मोक्ष का मूल कारण क्या है? गुरु- प्रसिद्ध आत्म बोध या आत्म अहसास है। शिष्य - नरक का द्वार क्या है? गुरु - महिला नरक का द्वार है। शिष्य - मोक्ष के साथ हमें क्या सुविधाएं हैं? गुरु - अहिंसा (अहिंसा)। अपके प्रश्न का उत्तर देने से पहले हमें

क्या मुर्ति पूजा वेद विरुद्ध है

आज कल आर्य समाजी मुल्ले ईसाई मुर्ति पूजा वेद विरुद्ध बोलते हैं इनके एक श्लोक न तस्य प्रतिमा अस्ति ये आधा श्लोक हैं इसके सही अर्थ इस प्रकार हैं दयानंद जी संस्कृत कोई ज्ञान नहीं था ईसाई प्रभावित होकर विरोध किया था इन पर विश्वास न करें।  न तस्य प्रतिमा अस्ति यस्य नाम महाद्यश:। हिरण्यगर्भऽ इत्येष मा मा हिंन्सिदितेषा यस्मान्न जातऽ इतेषः।। यजुर्वेद ३२.३  स्वयम्भु ब्रह्म ऋषि:  मन्त्रदेवता हिरण्यगर्भ: (विष्णु , नारायण,) परमात्मा देवता  भावार्थ: न तस्य गायत्री द्विपदा तस्य पुरुषस्य ( महा नारायणस्य) किञ्चद्वस्तु प्रतिमा प्रतिमानमुपनां नास्ति यस्य नाम एव प्रसिद्धं महाद्यशः अस्य प्रमाणं वेदस्य हिरण्यगर्भ ऽइत्येष मा मा हिंन्सिदितेष यस्मिान्न जातऽइतेषः इत्यादयः श्रुतिषु प्रतिपादितः इति अस्य यर्जुवेदमन्त्रस्य  अर्थः भवति।   न तस्य पुरुषस्य (महा नारायणस्य) प्रतिमा प्रतिमानं भूतं किञ्चिद्विद्यते - उवट भाष्य न तस्य पुरुषस्य ( महानारायणस्य) किञ्चद्वस्तु प्रतिमा प्रतिमानमुपनां नास्ति - महीधर भाष्य यस्य नाम एव प्रसिद्धम् महाद्यश तस्य नाम इति महानारयण उपनिषदे अपि प्रतिपादिताः  हिंदी अनुवाद: उस महा

धर्म की परिभाषा

हम सब के मन में एक विचार उत्पन्न होता हैं धर्म क्या हैं इनके लक्षण या परिभाषा क्या हैं। इस संसार में धर्म का समादेश करने केलिए होता हैं लक्ष्य एवं लक्षण सिद्ध होता हैं लक्षण धर्म के आचरण करने के नियम हैं जैसे ये रेल गाड़ी को चलाने केलिए पटरी नियम के रूप कार्य करते उसी प्रकार धर्मीक ग्रन्थों में धर्मा अनुष्ठान   नियम दिया हैं  इसके विषय में वेद पुराण स्मृति तथा वैशेषिक सुत्र में इस प्रकार प्रतिपादित किया गया हैं। वेद ,पुराण, वैशेषिक  एवं स्मृतियों में धर्म के बारे क्या कहा हैं १) या हि चोदना धर्मस्य लक्षणं सा स्वविषये नियुञ्जानैव पुरूषमवबोध्यति ब्रह्म चोदन तु पुरुषं अवबोधयतैव केवलं अववोधस्य चोदनाजन्यत्वात् न पुरूषोऽवबोधे नियुज्यते यथा अक्षार्थसंनिकर्षेण अर्थावबोधे तद्वत्  (ब्रह्म सुत्र ) यहां पर धर्म जिज्ञासा और ब्रह्म जिज्ञासा में भिन्नता   अवश्य होता हैं धर्म तु कर्मना पष्ठी कहा है अर्थात इस कार्य जगत हमें वेद के पूरक  वचन के अनुसार धर्म के कार्य अवश्य करें  लेकिन ब्रह्म को केवल जानना होता हैं उसके साक्षात्कार से ब्रह्म का चोदन (समादेश) सिद्ध  होता है ( अर्थात श्रृति प्रमाण के प्र