Skip to main content

शिव भगवान क्या ब्रह्मांड नाश नहीं कर सकते?

महाभारत तथा वेद से प्रमाण 
 हन्त्वयाः शत्रवः सर्वे युष्माकमिति मे मतिः।
न त्वेक उत्सहे हन्तुं बलस्था हि सुरद्विषः ॥६॥
भाष्यः हन्त्वयाः इति विशेषण प्रयोगत्मके शत्रवः इति मध्ये तद्धितांत प्रत्ययागते सर्वे च शत्रवः हन्तुं अर्हः इति च प्रोक्तं तान् हन्तुं युष्माकम् एकत्रितो भूत्वा हन्त्वयाः शत्रवः इति च मे मतिः तत्प्रयोगेन शिव परमात्मनः विचारः प्रतिपादिताः
न त्वेक उत्सहे अहं एकमेव तत्कार्याः हन्त्वयाः न इच्छामि ते बलस्था हि इत्भावे हि इत्येवं निपातः प्रयोगेण ते शत्रवः सुरद्विषः बलवान् एव अस्ति तस्मात् युष्माभिः सर्वे एकतो भूत्वा युद्धं कुर्वन् इति शिवास्तु विचारः प्रतिपादिताः।


 २) ते युयं संहतः सर्वे मदीयेनार्धतेजसा ।
जयध्वं युद्धि ताञ्शत्रून् संहता हि महाबलाः
॥७॥
भाष्यःयुयं इति युष्मदांतकम् अनेकादयः देव शरीराणि संहतः सं + हन+ त्त्कः इति रूपत्वे दृढसन्धिर्भुत्वा मम अर्धं तेजास्द्योगे जयध्वं युद्धि तान् शत्रून् संहता हि च निपतौ सर्वे मिलित्वा तान् हन्तुं शक्नूवन्ति इति तस्मात् ते महाबलाः असुरान् हन्यन्ताम इति अर्थः प्रतिपादिताः

३) अस्तेजोबलं यावत् तावद्द्विगुणमाहवे 
तेषामिति हि मन्यमो द्दष्टेतेजोबला हि ते।
भाष्यः - अस्माकं तेजो बलं युद्धे यावत् भवति तस्यापि द्विगुणयुक्तं तेषां असुरान् बलं अस्ति मे तद यावत् द्रष्टुं वयः तस्माद्देवं वयं मान्यते इति अर्थः प्रतिपादिताः।

४) वन्ध्यास्ते सर्वतः पापा ये युष्मास्वपराधिनः ।
मम तेजोबलार्धेन सर्वान् निध्नत शात्रवान् ॥४॥

भाष्य:- सर्वे पापेभ्यः असुराः वध्य योग्यमेव तानेव युष्माभिःअपराधिनः तद्कर्णेभ्यः तस्माद् मम अर्धं तेजोबलार्धेन सर्वान् शात्रवान् हन्ये इत्यर्थः भवति।

५) बिभुर्त भवतोऽर्धेतु न शाक्ष्यामो महेश्वर।
सर्वेषां नो बलार्धेन त्वमेव जहि शात्रवान्॥

वयं सर्वे भवतः अर्धं तेजोबलं धारयितुं न शाक्ष्यामो महेश्वरः तस्माद् नो सर्वेषां बालार्धेन त्वमेव सर्वं च शात्रवान्विनाशाये इति प्रतितः भवति।

६) यदि शक्तिर्न वः काचिद् बिभर्तुे मामकं बलम् अहमेतान् हनिष्यामि युष्मत्तेजोऽर्धंबृंहितः 
यदा नो चेद्वयं मम अर्धं बलोतेजं धरितुं न शक्यते अहमेव अस्माभिः च अर्धं बलं धारित्वा हनिष्यामि इति च प्रोक्तं

७) ततस्तथेति देवेशस्तैरूको राजसत्तम।
अर्धमादाय सर्वैषां तेजसाभ्यधिकोऽवत् ॥
तदन्तरं तेषां देवानाम् अर्धं शक्ति संपाद्य सः शिव तेने कल्पनद्विपरितं अधिकं शक्तिमान् तेजोवान् च बभुव ॥
८) स तु देवो बलेनासीत् सर्वेभ्यो बलवत्तरः। 
महादेव इति ख्यातस्ततः प्रभृति शंकर: ॥
भाष्य: स शिवः सर्वेभ्यो देवोभ्यो बलेना उदृतः बलवत्तरः तस्मात्कारणेन तस्य शंकरस्य महादेवः इति नामः ख्यातस्ततः अभवत् इति अर्थः प्रतिपादिताः।
सोऽवर्धत स महानभवत्स महादेवोऽभवत् अथर्ववेद १५:१

सो व्रातः अवर्धत सः महान् भवत्स स महादेवः अभवत् इति अर्थः वेदरपि प्रतिपादिताः।

महाभारते अन्य प्रमाणं
श्री वसुदेव उवाच
योगिनामपि यो योगी करणाना च कारणम् 
यतो लोकाः संभवन्ति न भवन्ति यतःपुनः ॥३१॥
भाष्यः सः शिवः एव योगिनामपि योगी कारणाना च कारणम् तेषामेव यतोः लोकाः उत्पन्नः भवति पुनः नश्यति इति अर्थः प्रतिपादिताः तस्मात् प्रलय विनाशञ्च कारणं शिवः एव इति अर्थः प्रतिपादिताः 
ब्रह्मचारी लोकचारी सर्वचारी विचारवित् ।
ईशान: ईश्वरःकालो निशाचारी पिनाकवान ॥७४॥
भाष्य: ब्रह्मचारी रूपात्मकं लोकचारी रूपात्मकं सर्वचारी रूपात्मकं विचार वित्योगे बुद्धे तद्विचारयतुं योग्यं स ईश्वरः ईशान: कालो प्रलयरूपो निशाचारी स शिवःपिनाकवान् अस्ति इत्यर्थः

 यजुर्वेद प्रमाण: रूद्रं
व्रातेभ्यो व्रातपतिभ्यश्च वो नमो १६:२५
व्राते विशिष्टात्मकं आक्रमणप्रदं समुहं तस्य अधिपतिरेव व्रातपतिः तद्व्रातपतिरूपं स रूद्रं नमः इति अर्थ प्रतिपादितः तदेव प्रमाणं भवति।
इससे ये सिद्ध होता है कि शिव भगवान ही ब्रह्म है और सृष्टि स्थिति लय वहीं कर सकते हैं?
धन्यवाद

हर हर महादेव 🙏
  

Comments

Popular posts from this blog

आदि शंकराचार्य नारी नरक का द्वार किस संदर्भ में कहा हैं?

कुछ लोग जगद्गुरू आदि शंकराचार्य जी पर अक्षेप करते हैं उन्होंने नारि को नरक का द्वार कहा हैं वास्तव में नारी को उन्होंने नारी को नरक के द्वार नहीं कहते परन्तु यहां इसके अर्...

महीधर और उवट सही भाष्य के विष्लेषन

यजुर्वेद २३/१९ महीधर और उवट कभी वेद के  ग़लत प्रचार नहीं कीये थे बिना  संस्कृत के ज्ञान के बिना अर्थ करना असंभव है आर्य समाजी एवं विधर्मी बिना संस्कृत ज्ञान गलत प्रचार इनके उद्देश्य मूर्ति पुजा खण्डन और हिन्दू धर्म को तोडना हैं इनके बात पर ध्यान न दें। देखिए सही भाष्य क्या हैं गणानां त्वा गणपतिं ँ हवामहे प्रियानां त्वा प्रियापतिं ँ हवामहे निधिनां त्वा निधिपतिं हवामहे वसो मम अहमाजानि गर्भधाम त्वाजासि गर्भधम् यजुर्वेदः 23/19 भाष्यः अश्व अग्निर्वा अश्वः (शत°ब्रा° ३:६:२५) शक्ति अभिमानी गतं जातवेदस ( इहैवायमितरो जातवेदा देवेभ्यो हव्यंवहतु परजानन ऋग्वेद १०/२६) परब्रह्मण तन्स्त्रीनां मध्ये अश्वो यत् ईश्वरो वा अश्वा( शत°ब्रा°२३:३:३:५) सः एवं प्रजापति रुपेण प्रजापतिः हवामहे प्रजा पालकः वै देवम् जातवेदसो अग्ने तान सर्वे पितृभ्यां मध्ये प्रथम यज्ञकार्यार्थम् गणनां गणनायकम् स गणपतिं सर्वे  देवेभ्यो मध्ये  आह्वायामि इति श्रुतेः। प्रियपतिम्  सः गणपतिं निधिनां (गणनां प्रियाणां निधिनामतिं का°श्रौ° २०:६:१४) सर्वाः पत्न्यः पान्नेजानहस्ता एव प्राणशोधनात् तद जातवेदो प्रतिबिम्बं...

धर्म की परिभाषा

हम सब के मन में एक विचार उत्पन्न होता हैं धर्म क्या हैं इनके लक्षण या परिभाषा क्या हैं। इस संसार में धर्म का समादेश करने केलिए होता हैं लक्ष्य एवं लक्षण सिद्ध होता हैं लक्ष...