विष्णोः पदानुगां यां निखिलभवनुदं शंकरोऽवाप योगत् सर्वज्ञं ब्रहासंस्थं मुनिगणसहितं सभ्यगभ्यर्च्य भक्त्य विद्यां गङ्गमिवाहं प्रवरगणनिधेः प्राप्य वेदान्तदीप्तां कारुण्यात्तामवोचं जनिमृतिनिवहध्वस्तये दुःखितेभ्यः विष्णोः प्रकृति रूपस्थं यद् न्यायं पदानुगाः यां निखिलभवनुदं शंकरोऽपि महारूद्रेषु सः एकः स शंकारः इत्यार्थः यथा शतपथ वचनं विद्यते वा प्रणो वा रूद्र इत्यादयः तदर्थं मदाय तद प्रकृतिः योगः संयोजनेन वस्तुतन्त्र विद्यां यद्भवति तद शंकरस्य रूपस्थं आत्मोवापि वस्तु तन्त्र संयोग्देव विष्णोः पादात् गंगा रूपमेकं चारूभूतं जलभूतं संकिर्णं गंगोदकं धरति तदेवं आत्मारेपि प्रकृतिः सन्धाने आत्म कर्मणि भावे शरीरोऽस्मि वा इति ज्ञायते तदेव विषयं अत्र च प्रोक्तं अस्मद् प्रत्यागतः कालस्य व्यावहारेपि सर्वज्ञं सदाशिवमेव मुनिना अर्चयन्ति स सदाशिवः एषो वा विष्णोः शिव शक्ति संयोगेन एव विद्यां च ब्रह्म विद्यां प्राप्यते यथा भगिरथः गंगा वाहकं प्राप्तं दुःखेभ्यो शं अर्थः प्रतिपादिताः यदरेपि तोकाय शंनो तद कवेलं शिव निराकारमेकं निरज्जन शिवा अद्वैतेन संभवति इति अर्थः प्रतिपादिताः...